InterviewSolution
| 1. |
Question 7:कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बालिका मधुरं गायति। (एकम्, एका, एकः)(ख) ......................... कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय: |
|
Answer» •संख्यावाचक शब्द चाहे गणनावाचक हो यह क्रम वाचक वे विशेषण होते हैं। संख्यावाचक शब्दों के रूप सर्वनाम की भांति तीनों लिंगो में होते हैं। |
|