1.

Question 7:कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बालिका मधुरं गायति। (एकम्, एका, एकः)(ख) ......................... कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

•संख्यावाचक शब्द चाहे गणनावाचक हो यह क्रम वाचक वे विशेषण होते हैं। संख्यावाचक शब्दों के रूप सर्वनाम की भांति तीनों लिंगो में होते हैं।

•संख्यावाचक शब्द में केवल चार तक की संख्या वाले शब्दों में लिंग भेद होता है पांच के आगे कोई लिंग भेद नहीं होता।

(क) .............. बालिका मधुरं गायति। (एकम्, एका, एकः)
उत्तराणि : - एका बालिका मधुरं गायति।

(ख) ................. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)
उत्तराणि : - चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति।

(ग) ..................... पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
उत्तराणि : - तानि पत्राणि सुन्दराणि सन्ति।

(घ) धेनवः दुग्धं ............................. । (ददाति, ददति, ददन्ति)
उत्तराणि : - धेनवः दुग्धं ददाति।

(ङ) वयं संस्कृतम् ............................. । (अपठम्, अपठन्, अपठाम)
उत्तराणि : - वयं संस्कृतम् अपठाम।

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found