InterviewSolution
Saved Bookmarks
| 1. |
Question 7:मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिःपुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम् यथा- हाराः अलङ्कता भूषणम्................. ................. .................................. ................. .................................. ................. .................Class 7 NCERT Sanskrit Chapter विद्याधनम् |
|
Answer» •लिंग : संस्कृत भाषा में 3 लिंग होते हैं। सामान्यता पुरुष जाति का बोध कराने वाले शब्द पुल्लिंग में , स्त्री जाति का बोध कराने वाले शब्द स्त्रीलिंग में तथा अन्य शब्द नपुसंकलिंग में होते हैं। |
|