1.

Question 7:समुचितमेलनं कृत्वा लिखत-क खकेशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

समुचितमेलनं कृत्वा लिखत-
   क                ख
केशरवर्णः     प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः               22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्    शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः    सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं       स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।


उत्तराणि :-
    क                ख
केशरवर्णः ---    शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः    ---- सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् -----    प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः ----    स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं -----    22 जुलाई 1947 तमे वर्षे जातम्।‌

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found