InterviewSolution
| 1. |
Question 7:समुचितमेलनं कृत्वा लिखत-क खकेशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» समुचितमेलनं कृत्वा लिखत- |
|