1.

Question 7:उदाहरणानुसारं पदरचनां कुरुत- यथा- वसति स्म = अवसत्(क) पश्यति स्म = .........................(ख) तपति स्म = .........................(ग) चिन्तयति स्म = .........................(घ) वदति स्म = .........................(ङ) गच्छति स्म = .........................यथा- अलिखत् = लिखति स्म।(क) ........................ = कथयति स्म।(ख) ........................ = नयति स्म।(ग) ........................ = पठति स्म।(घ) ........................ = धावति स्म।(ङ) ........................ = हसति स्म।Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः

Answer»

उत्तराणि : -
यथा  वसति स्म = अवसत्‌।

(क) पश्यति स्म = अपश्यत्।
(ख) तपति स्म = अतपत्।
(ग) चिन्तयति स्म = अचिन्तयत्।
(घ) वदति स्म = अवदत्।
(ङ) गच्छति स्म = अगच्छत्।


यथा  अलिखत्‌ = लिखति स्म।

(क) अकथयत् = कथयति स्म।
(ख) अनयत् = नयति स्म।
(ग) अपठत् = पठति स्म।
(घ) अधावत् = धावति स्म।
(ङ) अहसत् = हसति स्म।


HOPE THIS ANSWER WILL HELP YOU..



Discussion

No Comment Found