InterviewSolution
Saved Bookmarks
| 1. |
Question 7:उदाहरणानुसारं पदरचनां कुरुत- यथा- वसति स्म = अवसत्(क) पश्यति स्म = .........................(ख) तपति स्म = .........................(ग) चिन्तयति स्म = .........................(घ) वदति स्म = .........................(ङ) गच्छति स्म = .........................यथा- अलिखत् = लिखति स्म।(क) ........................ = कथयति स्म।(ख) ........................ = नयति स्म।(ग) ........................ = पठति स्म।(घ) ........................ = धावति स्म।(ङ) ........................ = हसति स्म।Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः |
|
Answer» उत्तराणि : - |
|