1.

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) मृत्युः न प्रतीक्षते।(ख) कलहं कृत्वा नरः दुःखी भवति।(ग) पितरं कर्मणा सेवेत।(घ) व्यवहारे मृदुता श्रेयसी।(ङ) सर्वदा व्यवहारे ऋजुता विधेया।

Answer» रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-


(क) मृत्युः न प्रतीक्षते।



(ख) कलहं कृत्वा नरः दुःखी भवति।



(ग) पितरं कर्मणा सेवेत।



(घ) व्यवहारे मृदुता श्रेयसी।



(ङ) सर्वदा व्यवहारे ऋजुता विधेया।


Discussion

No Comment Found

Related InterviewSolutions