InterviewSolution
Saved Bookmarks
| 1. |
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) मृत्युः न प्रतीक्षते।(ख) कलहं कृत्वा नरः दुःखी भवति।(ग) पितरं कर्मणा सेवेत।(घ) व्यवहारे मृदुता श्रेयसी।(ङ) सर्वदा व्यवहारे ऋजुता विधेया। |
|
Answer» रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (क) मृत्युः न प्रतीक्षते। (ख) कलहं कृत्वा नरः दुःखी भवति। (ग) पितरं कर्मणा सेवेत। (घ) व्यवहारे मृदुता श्रेयसी। (ङ) सर्वदा व्यवहारे ऋजुता विधेया। |
|