1.

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

Answer» रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-


(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।



(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।



(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।



(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


Discussion

No Comment Found

Related InterviewSolutions