1.

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(क) विद्याविहीनः नरः पशुः अस्ति।(ख) विद्या राजसु पूज्यते।(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।(घ) पिता हिते नियुङ्क्ते?(ङ) विद्याधनं सर्वप्रधान धनमस्ति।(च) विद्या दिक्षु कीर्तिं तनोति।

Answer» रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-


(क) विद्याविहीनः नरः पशुः अस्ति।



(ख) विद्या राजसु पूज्यते।



(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।



(घ) पिता हिते नियुङ्क्ते?



(ङ) विद्याधनं सर्वप्रधान धनमस्ति।



(च) विद्या दिक्षु कीर्तिं तनोति।


Discussion

No Comment Found

Related InterviewSolutions