InterviewSolution
Saved Bookmarks
| 1. |
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(क) विद्याविहीनः नरः पशुः अस्ति।(ख) विद्या राजसु पूज्यते।(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।(घ) पिता हिते नियुङ्क्ते?(ङ) विद्याधनं सर्वप्रधान धनमस्ति।(च) विद्या दिक्षु कीर्तिं तनोति। |
|
Answer» रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (क) विद्याविहीनः नरः पशुः अस्ति। (ख) विद्या राजसु पूज्यते। (ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति। (घ) पिता हिते नियुङ्क्ते? (ङ) विद्याधनं सर्वप्रधान धनमस्ति। (च) विद्या दिक्षु कीर्तिं तनोति। |
|