1.

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(क) प्रसन्नतायाः विषयोऽयम्।(ख) सर्वकारस्य घोषणा अस्ति।(ग) अहम् स्वापराध्ं स्वीकरोमि।(घ) समयात् पूर्वम् आया सं करोषि।(ङ) अम्बिका क्रोडे उपविशति।

Answer» रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) प्रसन्नतायाः विषयोयम्।

(ख) सर्वकारस्य घोषणा अस्ति।

(ग) अहम् स्वापराध्ं स्वीकरोमि।

(घ) समयात् पूर्वम् आया सं करोषि।

(ङ) अम्बिका क्रोडे उपविशति।


Discussion

No Comment Found

Related InterviewSolutions