1.

सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- यथा- लता अस्ति। – सा अस्ति। (क) महिलाः धावन्ति। – ............... धावन्ति। (ख) सुधा वदति। – ................ वदति। (ग) जवनिके दोलतः। – ................ दोलतः। (घ) पिपीलिकाः चलन्ति। – ................ चलन्ति। (ङ) चटके कूजतः। – ................. कूजतः।

Answer» सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-









































यथा- लता अस्ति। सा अस्ति।
(क) महिलाः धावन्ति। ............... धावन्ति।
(ख) सुधा वदति। ................ वदति।
(ग) जवनिके दोलतः। ................ दोलतः।
(घ) पिपीलिकाः चलन्ति। ................ चलन्ति।
(ङ) चटके कूजतः। ................. कूजतः।


Discussion

No Comment Found