InterviewSolution
Saved Bookmarks
| 1. |
सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- यथा- लता अस्ति। – सा अस्ति। (क) महिलाः धावन्ति। – ............... धावन्ति। (ख) सुधा वदति। – ................ वदति। (ग) जवनिके दोलतः। – ................ दोलतः। (घ) पिपीलिकाः चलन्ति। – ................ चलन्ति। (ङ) चटके कूजतः। – ................. कूजतः। |
||||||||||||||||||||||||
Answer» सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
|
|||||||||||||||||||||||||