1.

Sanskrit 7 class ch 3

Answer»

ANSWER:

ANS : DIY

Q.2: अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

(घ) सर्वदा कुत्र सुखम्?

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

Ans : (क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा स्वावलम्बने सुखम् ।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।



Discussion

No Comment Found

Related InterviewSolutions