Saved Bookmarks
| 1. |
Sanskritक) ते ______________ |पठतुपठतांपठन्तुख) वयं बहिः _______________ |क्रीडिष्याव:क्रीडिष्याम:क्रीडिष्यामिग) त्वं तत्र ____________ |गच्छगच्छतमगच्छतघ) युयम् कुत्र _______________ |अगच्छःअगच्छतंअगच्छत्ड) वयं तत्र _____________ |स्थास्यावःस्थास्यामिस्थास्यामः |
|
Answer» ते पठन्तु । वयं बहिः क्रीडिष्यामः। त्वं तत्र गच्छ। यूयम् कुत्र अगच्छत? वयं तत्र स्थास्यामः। |
|