1.

Sanskritक) ते ______________ |पठतुपठतांपठन्तुख) वयं बहिः _______________ |क्रीडिष्याव:क्रीडिष्याम:क्रीडिष्यामिग) त्वं तत्र ____________ |गच्छगच्छतमगच्छतघ) युयम् कुत्र _______________ |अगच्छःअगच्छतंअगच्छत्ड) वयं तत्र _____________ |स्थास्यावःस्थास्यामिस्थास्यामः

Answer»

ANSWER:

ते पठन्तु ।

वयं बहिः क्रीडिष्यामः।

त्वं तत्र गच्छ।

यूयम् कुत्र अगच्छत?

वयं तत्र स्थास्यामः।



Discussion

No Comment Found

Related InterviewSolutions