InterviewSolution
| 1. |
सदैव पुरतो निधेहि चरणम् गीतस्य रचयिता कः? |
|
Answer» Answer: Chapter 4 – सदैव पुरतो निधेहि चरणम् (लोट्-विधिलिङ्ग-प्रयोग:) Page No 25: QUESTION 2: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) स्वकीयं साधनं किं भवति? (ख) पथि के विषमा: प्रखरा:? (ग) सततं किं करणीयम्? (घ) एतस्य गीतस्य रचयिता क:? (ङ) स: कीदृश: कवि: मन्यते? Answer: (क) बलम्। (ख) पाषाणा:। (ग) ध्येय स्मरणम्। (घ) श्रीधर भास्कर वर्णेकर:। (ङ) राष्ट्रवादी। Question 3: मञ्जूषात: क्रियापदानि चित्वा रिक्तस्थानानि पूरयत- निधेहि विधेहि जहीहि देहि भज चल कुरु यथा-त्वं पुरत: चरणं निधेहि। (क) त्वं विद्यालयं ——————–। (ख) राष्ट्रे अनुरक्तिं ——————–। (ग) मह्यं जलं ——————–। (घ) मूढ! ——————– धनागमतृष्णाम्। (ङ) ——————– गोविन्दम्। (च) सततं ध्येयस्मरणं ——————– । Answer: (क) त्वं विद्यालयं चल। (ख) राष्ट्रे अनुरक्तिं विधेहि। (ग) मह्यं जलं देहि। (घ) मूढ! जहीहि धनागमतृष्णाम्। (ङ) भज गोविन्दम्। (च) सततं ध्येयस्मरणं कुरु। Page No 26: Question 4: मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- एव खलु तथा परित: पुरत: सदा विना (क) विद्यालयस्य ——————– एकम् उद्यानम् अस्ति। (ख) सत्यम् ——————– जयते। (ग) किं भवान् स्नानं कृतवान् ——————– ? (घ) स: यथा चिन्तयति ——————– आचरति। (ङ) ग्रामं ——————– वृक्षा: सन्ति। (च) विद्यां ——————– जीवनं वृथा। (छ) ——————– भगवन्तं भज। Answer: (क) विद्यालयस्य पुरत: एकम् उद्यानम् अस्ति। (ख) सत्यम् एव जयते। (ग) किं भवान् स्नानं कृतवान् खलु? (घ) स: यथा चिन्तयति तथा आचरति। (ङ) ग्रामं परित: वृक्षा: सन्ति। (च) विद्यां विना जीवनं वृथा। (छ) सदा भगवन्तं भज। Question 5: विलोमपदानि योजयत- पुरत: विरक्ति: स्वकीयम् आगमनम् भीति: पृष्ठत: अनुरक्ति: परकीयम् गमनम् साहस: Answer: पुरत: पृष्ठत:। स्वकीयम् परकीयम्। भीति: साहस:। अनुरक्ति: विरक्ति:। गमनम् आगमनम्। Page No 27: Question 6: लट्लकारपदेभ्य: लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत- लट्लकारे लोट्लकारे विधिलिङ्लकारे यथा-पठति पठतु पठेत् खेलसि ——————– ——————– खादन्ति ——————– ——————– पिबामि ——————– ——————– हसत: ——————– ——————– नयाम: ——————– ——————– Answer: लट्लकारे लोट्लकारे विधिलिङ्लकारे यथा-पठति पठतु पठेत् खेलसि खेल खेले: खादन्ति खादन्तु खादेयु: पिबामि पिबानि पिबेयम् हसत: हसताम् हसेताम् नयाम: नयाम नयेम Question 7: अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत- यथा – गिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे पथिन् (सप्तमी-एकवचने) ——————– राष्ट्र (चतुर्थी-एकवचने) ——————– पाषाण (सप्तमी-एकवचने) ——————– यान (द्वितीया-बहुवचने) ——————– शक्ति (प्रथमा-एकवचने) ——————– पशु (सप्तमी-बहुवचने) ——————– Answer: यथा – गिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे पथिन् (सप्तमी-एकवचने) पथि राष्ट्र (चतुर्थी-एकवचने) राष्ट्राय पाषाण (सप्तमी-एकवचने) पाषाणे यान (द्वितीया-बहुवचने) यानानि शक्ति (प्रथमा-एकवचने) शक्ति: पशु (सप्तमी-बहुवचने) पशुनाम Question 8: उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत- यथा पुरत: चरणं निधेहि। आम् (क) निजनिकेतनं गिरिशिखरे अस्ति। – (ख) स्वकीयं बलं बाधकं भवति। – (ग) पथि हिंस्रा: पशव: न सन्ति। – (घ) गमनं सुकरम् अस्ति। – (ङ) सदैव अग्रे एव चलनीयम्। – Answer: यथा पुरत: चरणं निधेहि। आम् (क) निजनिकेतनं गिरिशिखरे अस्ति। आम् (ख) स्वकीयं बलं बाधकं भवति। न (ग) पथि हिंस्रा: पशव: न सन्ति। न (घ) गमनं सुकरम् अस्ति। न (ङ) सदैव अग्रे एव चलनीयम्। आम् Page No 28: Question 9: वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- परित: पुरत: नग: नाग: आरोहणम् अवरोहणम् विषमा: समा: Answer: परित: – ग्रामं परित: उद्यानम् अस्ति। पुरत: – सत्यं पुरत: विजय अस्ति। नग: – हिमालय: एक महान् नग: अस्ति। नाग – शिव: नाग: धारयति। आरोहणम् – किञ्चित यात्री वसयाने आरोहणम् करोति। अवरोहणम् − किञ्चिदपि वसयानात् अवरोहणम् करोति। विषमा: – सन्मार्गा: विषमा: भवति। समा: – कुमार्गा: समा: भवति। |
|