1.

श्लोकांशान् योजयत- क ख गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः। हलेन च कुदालेन या शुष्का कण्टकावृता। पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा। तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो। धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

Answer» श्लोकांशान् योजयत-

































गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।


Discussion

No Comment Found