InterviewSolution
Saved Bookmarks
| 1. |
श्लोकांशान् योजयत − क ख (क) किं कुर्यात् कातरो युद्धे मृगात् सिंह: पलायते। (ख) विद्वद्भि: का सदा वन्घा अत्रैवोक्तं न बुध्यते। (ग) कं सञ्जघान कृष्ण: काशीतलवाहिनी गङ्गा। (घ) कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्। |
|||||||||||||||
|
Answer» श्लोकांशान् योजयत −
|
||||||||||||||||