1.

श्लोकांशान् योजयत– क ख किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते। विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्। कं सञ्जघान कृष्णः मृगात् सिंहः पलायते कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

Answer» श्लोकांशान् योजयत–
























किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।


Discussion

No Comment Found

Related InterviewSolutions