1.

श्लोकांशान् योजयत- क ख तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः। गच्छन् पिपीलको याति जीवने यो न सार्थकः। प्रियवाक्यप्रदानेन को भेदः पिककाकयोः। किं भवेत् तेन पाठेन योजनानां शतान्यपि। काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

Answer» श्लोकांशान् योजयत-


































तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।



Discussion

No Comment Found

Related InterviewSolutions