1.

श्लोकांशान् योजयत- क ख विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः। केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि। न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते। सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः। वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

Answer» श्लोकांशान् योजयत-


































विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।



Discussion

No Comment Found

Related InterviewSolutions