InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत–(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। | 
                            
| 
                                   
Answer» शुद्धकथनानां समक्षम्  अशुद्धकथनानां समक्षं च  इति लिखत– (क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः। (ख) मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति। (ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते। (घ) वायुं विना क्षणमपि जीवितुं न शक्यते। (ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्। (च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते। (छ) बालकाः धेनुं कदलीफलानि भोजयन्ति। (ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।  | 
                            |