1.

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- (क) दशबालकाः स्नानाय अगच्छन्। (ख) सर्वे वाटिकायाम् अभ्रमन्। (ग) ते वस्तुतः नव बालकाः एव आसन्। (घ) बालकः स्वं न अगणयत्। (ङ) एकः बालकः नद्यां मग्नः। (च) ते सुखिताः तूष्णीम् अतिष्ठन्। (छ) कोऽपि पथिकः न आगच्छत्। (ज) नायकः अवदत्-दशमः त्वम् असि इति। (झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।

Answer» शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-









































(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।




Discussion

No Comment Found