InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- (क) दशबालकाः स्नानाय अगच्छन्। (ख) सर्वे वाटिकायाम् अभ्रमन्। (ग) ते वस्तुतः नव बालकाः एव आसन्। (घ) बालकः स्वं न अगणयत्। (ङ) एकः बालकः नद्यां मग्नः। (च) ते सुखिताः तूष्णीम् अतिष्ठन्। (छ) कोऽपि पथिकः न आगच्छत्। (ज) नायकः अवदत्-दशमः त्वम् असि इति। (झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्। | 
                            ||||||||||||||||||
                                   
Answer» शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
 
  | 
                            |||||||||||||||||||