1.

समानार्थकपदानि पाठात् चित्वा लिखत–(क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्)(ख) सुशोभते ............................ (लिखते/भाति/पिबति)(ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)(घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्)(ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

Answer» समानार्थकपदानि पाठात् चित्वा लिखत–

(क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्)

(ख) सुशोभते ............................ (लिखते/भाति/पिबति)

(ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)

(घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्)

(ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)


Discussion

No Comment Found

Related InterviewSolutions