InterviewSolution
Saved Bookmarks
| 1. |
समानार्थकपदानि पाठात् चित्वा लिखत–(क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्)(ख) सुशोभते ............................ (लिखते/भाति/पिबति)(ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)(घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्)(ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्) |
|
Answer» समानार्थकपदानि पाठात् चित्वा लिखत– (क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्) (ख) सुशोभते ............................ (लिखते/भाति/पिबति) (ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्) (घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्) (ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्) |
|