InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    समुचितमेलनं कृत्वा लिखत- क ख केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्। हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्। अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः। त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः। त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। | 
                            ||||||||||||
                                   
Answer» समुचितमेलनं कृत्वा लिखत-
  | 
                            |||||||||||||