1.

समुचितमेलनं कृत्वा लिखत- क ख केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्। हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्। अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः। त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः। त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

Answer» समुचितमेलनं कृत्वा लिखत-




























केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।



Discussion

No Comment Found

Related InterviewSolutions