1.

संधि विच्छेद करके लिखिए:तल्लीन चिदानंद दिगम्बर सज्जन सद्गति 

Answer»

तल्लीन = तत् + लीन
चिदानंद = चित् + आनंद
दिगम्बर = दिक् + अम्बर
सज्जन = सत् + जन
सद्गति = सत् + गति



Discussion

No Comment Found