1.

संस्कृत भारतस्य गौरवमयी अस्ति। एषा मानव मात्रस्य कल्याणं करोति विश्वबंधुत्व चप्रसारयति। अस्या साहित्य विशालं वर्तते। संस्कृतं पठित्वा जना गौरव अनुभवन्ति। संस्कृतदिवसः रक्षाबन्धनं दिवसे भवति।प्र.1 संस्कृत किम् प्रसारयति?प्र.2 संस्कृत साहित्य कीदृशं वर्तते?प्र.3 अस्य गद्यांशस्य शीर्षकं लिखत।प्र.4 संस्कृत दिवसः कदा भवति?प्र.5 "भवति" इत्यस्य पदे का धातु अस्ति?​

Answer»

ANSWER:

Don't KNOW BROTHER and SISTER and brother and sister and brother and sister



Discussion

No Comment Found