1.

संस्कृतेन उत्तरत- (क) चञ्चलेन वने किं कृतम्‌? (ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्‌? (ग) जलं पीत्वा व्याघ्र: किम्‌ अवदत्‌? (घ) चञ्चल: 'मातृस्वस:!' इति कां सम्बोधितवान्‌? (घ) जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: किम्‌ अकरोत्‌?

Answer»

संस्कृतेन
उत्तरत
-



()
ञ्चलेन
वने
किं
कृतम्‌
?



()
व्याघ्रस्य
पिपासा कथं
शान्ता अभवत्‌
?



()
जलं
पीत्वा व्याघ्र
:
किम्‌
अवदत्‌
?



()
ञ्चल:
'मातृस्वस:!'
इति
कां सम्बोधितवान्‌
?



()
जाले
पुन
: बद्धं
व्याघ्रं दृष्ट्वा
व्याध
:
किम्‌
अकरोत्‌
?



Discussion

No Comment Found