1.

संस्कृतवाङ्मयस्यादिकवि महामुनिः बाल्मीकिरिति सर्व विद्धिः स्वीक्रियते। महामुनिना रम्यारामायणी-कथा स्वरचितेकाव्यमन्ये निबद्धारा भगवतो रामस्य चरितमस्माकं देशस्य संस्कृतेश्च प्राणभूतं तिष्ठति। वस्तुतस्तु, महामुनेःवाल्मीकेरेवैतन्माहात्म्यमस्ति यत्तेन रामस्य लोककल्याणकारकं रम्यमादशंभूतं रूपं जनानो समसमुपस्थापितम्। वयं च तेन रामस्कन्दपुराणाध्यात्मरामायणयोरनुसारात् अयं ब्राह्मणजातीयः अग्निशमाभिधश्चासीत्।अग्निशमाभिधश्चासीत्। पूर्वजन्मनःपूर्वजन्मनः विपाकात्(13)​

Answer»

Answer:

the SOUND which we can HEAR CLEARLY is CALLED audible sound

Explanation:

here is your answer



Discussion

No Comment Found