InterviewSolution
Saved Bookmarks
| 1. |
सरोवरे मत्स्याः सन्ति |अत्र कर्तृपदं (कर्ता) किम् ? |
|
Answer» अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत- (क) वृक्षाः नभः शिरस्सु वहन्ति। (ख) विहगाः वृक्षेषु कूजन्ति। (ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति। (घ) कृषकः अन्नानि उत्पादयति। (ङ) सरोवरे मत्स्याः सन्ति। Answer: (क) वृक्षाः (ख) विहगाः (ग) वृक्षाः (घ) कृषकः (ङ) मत्स्याः |
|