1.

तृतीयः पाठःवीरः वीरेण पूज्यतेएकतः प्रविशति यवन-सेनापतिः।)(वीर के द्वारा वीर पूजा जाता है)( स्थानम् = अलक्षेन्द्रस्य सैन्यशिविरम्। अलक्षेन्द्रः आम्भीक: च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रेक त्वासेनापतिःपुरुराजःएश भारतवीरोऽपि यवनराजम् अभिवादयते।अलक्षेन्द्रः (साक्षेपम) अहो! बन्धनगत: अपि आत्मानं वीर इति मन्यसे पुरुराजः?पुरुरराजःयवनराज ! सिंहस्तु सिंह एव, वने वा भवतु पञ्जरे वा।अलक्षेन्द्रः किन्तु पञ्जरस्थः सिंहः न किमपि पराक्रमते।पुरुराज:पराक्रमते, यदि अवसरं लभते। अपि च यवनराज!विजयतां सम्राट्।..​

Answer»

ANSWER:

SORRY I didn't have the best answer for you sorry

EXPLANATION:

please mark me as BRAINLIEST answer



Discussion

No Comment Found

Related InterviewSolutions