InterviewSolution
Saved Bookmarks
| 1. |
उच्चारणं कुरुत- पञ्चमी-विभक्ति: पुल्लिङ्गः मोदकात् मोदकाभ्याम् मोदकेभ्यः स्त्रीलिङ्गः मालायाः मालाभ्याम् मालाभ्यः नपुंसकलिङ्गः चित्रात् चित्राभ्याम् चित्रेभ्यः षष्ठी-विभक्ति: पुल्लिङ्गः नरस्य नरयोः नराणाम् स्त्रीलिङ्गः छात्रायाः छात्रयोः छात्राणाम् नपुंसकलिङ्गः पत्रस्य पत्रयोः पत्राणाम् |
||||||||||||||||||||||||||||||||
Answer» उच्चारणं कुरुत-
|
|||||||||||||||||||||||||||||||||