1.

उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।(ख) समं जगत् मम काव्यैः मुग्धमस्ति।(ग) अहम् अविवेका भारतजनता अस्मि।(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।

Answer» उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।

(ख) समं जगत् मम काव्यैः मुग्धमस्ति।

(ग) अहम् अविवेका भारतजनता अस्मि।

(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।

(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।


Discussion

No Comment Found