InterviewSolution
Saved Bookmarks
| 1. |
उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।(ख) समं जगत् मम काव्यैः मुग्धमस्ति।(ग) अहम् अविवेका भारतजनता अस्मि।(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।(ङ) अहं विज्ञानधना ज्ञानधना चास्मि। |
|
Answer» उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत– (क) अहं परिवारस्य चक्षुषा संसारं पश्यामि। (ख) समं जगत् मम काव्यैः मुग्धमस्ति। (ग) अहम् अविवेका भारतजनता अस्मि। (घ) अहं वसुंधराम् कुटुम्बं न मन्ये। (ङ) अहं विज्ञानधना ज्ञानधना चास्मि। |
|