1.

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत- (क) काकः कृष्णः न भवति। (ख) अस्माभिः प्रियं वक्तव्यम्। (ग) वसन्तसमये पिककाकयोः भेदः भवति। (घ) वैनतेयः पशुः अस्ति। (ङ) वचने दरिद्रता कर्त्तव्या।

Answer» उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

























(क) काकः कृष्णः न भवति।
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या।


Discussion

No Comment Found

Related InterviewSolutions