InterviewSolution
Saved Bookmarks
| 1. |
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत- (क) काकः कृष्णः न भवति। (ख) अस्माभिः प्रियं वक्तव्यम्। (ग) वसन्तसमये पिककाकयोः भेदः भवति। (घ) वैनतेयः पशुः अस्ति। (ङ) वचने दरिद्रता कर्त्तव्या। |
||||||||||
Answer» उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
|
|||||||||||