InterviewSolution
Saved Bookmarks
| 1. |
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत- यथा पुरत: चरणं निधेहि। आम् (क) निजनिकेतनं गिरिशिखरे अस्ति। - (ख) स्वकीयं बलं बाधकं भवति। - (ग) पथि हिंस्रा: पशव: न सन्ति। - (घ) गमनं सुकरम् अस्ति। - (ङ) सदैव अग्रे एव चलनीयम्। - |
||||||||||||||||||
|
Answer» उचितकथनानां
|
|||||||||||||||||||