1.

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत- (क) धावनसमये अश्वः खादति। (ख) उष्ट्रः पृष्ठे भारं न वहति। (ग) सिंहः नीचैः क्रोशति। (घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। (ङ) वने व्याघ्रः गर्जति। (च) हरिणः नवघासम् न खादति।

Answer» उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-





























(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिणः नवघासम् न खादति।




Discussion

No Comment Found

Related InterviewSolutions