InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत- यथा- अवसत् वसति सम् अपठत् ................। अत्रोटयत् ...............। अपतत् ................। अपृच्छत् ................। अवदत् ...............। अनयत् ...............। |
||||||||||||||
Answer» उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
|
|||||||||||||||