1.

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत- यथा- अवसत् वसति सम् अपठत् ................। अत्रोटयत् ...............। अपतत् ................। अपृच्छत् ................। अवदत् ...............। अनयत् ...............।

Answer» उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
































यथा- अवसत् वसति सम्

अपठत्

................।

अत्रोटयत्

...............।

अपतत्

................।

अपृच्छत्

................।

अवदत्

...............।

अनयत्

...............।



Discussion

No Comment Found

Related InterviewSolutions