InterviewSolution
| 1. |
उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–(क) मात्रा सह पुत्री गच्छति (मातृ)(ख) ................ विना विद्या न लभ्यते (परिश्रम)(ग) छात्र: ................ लिखति (लेखनी)(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)(ङ) सः ................ साकम् समयं यापयति। (मित्र) |
Answer» कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–(क) मात्रा सह पुत्री गच्छति (मातृ) उत्तर : मात्रा सह पुत्री गच्छति।
(ख) ................ विना विद्या न लभ्यते (परिश्रम) उत्तर : परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्र: ................ लिखति (लेखनी) उत्तर : छात्रः लेखिन्या लिखति।
(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र) उत्तर : सूरदासः नेत्राभ्याम् अन्धः आसीत्।
(ङ) सः ................ साकम् समयं यापयति। (मित्र) उत्तर : स: मित्रेण साकं समयं यापयति। कुछ अतिरिक्त जानकारी :यह प्रश्न पाठ गृहं शून्यं सुतां विनि - पुत्री के बिना घर सूना है से लिया गया है। यह पाठ लड़कियों की हत्या पर रोक और उनकी पढ़ाई लिखाई कराने की प्रेरणा हेतु बनाया गया है। हमारे समाज में आज भी लड़के और लड़कियों के बीच भेदभाव की भावना आज भी समाज में विद्यमान है । हमें इस भेदभाव को दूर किए जाने की जरूरत है। इस पाठ से संबंधित कुछ और प्रश्न :अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत-(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-) (क) दिष्ट्या का समागता? (ख) राकेशस्य कार्यालये का निश्चिता? (ग) राकेशः शालिनीं कुत्र गन्तुं कथयति? (घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति? (ङ) राकेशः कस्या तिरस्कारं करोति? (च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति? (छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित? अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत– (क) कोख (ख) साथ (ग) गोद (घ) भाई (ङ) कुआँ (च) दूध |
|