InterviewSolution
Saved Bookmarks
| 1. |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम् कृषकाः हलेन क्षेत्राणि न कर्षन्ति। न (क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। (ख) कृषकाणां जीवनं कष्टप्रदं न भवति। (ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। (घ) शीते शरीरे कम्पनं न भवति। (ङ) श्रमेण धरित्री सरसा भवति। |
||||||||||||||
Answer» उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
|
|||||||||||||||