1.

वाच्यपरिवर्तनं कुरुत :- (क) मया पत्रं लिखितम्।(ग) रामः पाठं पठितवान्।(ख) अहं फलं खादितवान्।(घ) त्वं कथां लिखितवान्।​

Answer»

This is SANSKRIT LANGUAGE



Discussion

No Comment Found