Saved Bookmarks
| 1. |
(वीर के द्वारा वीर पूजा जाता है)कृतः प्रविशति यवन-सेनापतिः।।सेनापतिःपुरुराजःअलक्षेन्द्र:पुरुरराजः(स्थानम् = अलक्षेन्द्रस्य सैन्यशिविरम्। अलक्षेन्द्रः आम्भीक: च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रेक त्वावीरः वीरेण पूज्यत।)विजयतां सम्राट्।एश भारतवीरोऽपि यवनराजम् अभिवादयते ।(साक्षेपम) अहो! बन्धनगतः अपि आत्मानं वीर इति मन्यसे पुरुराजः?यवनराज ! सिंहस्तु सिंह एव, वने वा भवतु पञ्जरे वा।अलक्षेन्द्रः किन्तु पञ्जरस्थः सिंहः न किमपि पराक्रमते।पराक्रमते, यदि अवसरं लभते। अपि च यवनराज!पुरुराजः-?+ |
|
Answer» (वीर के द्वारा वीर पूजा जाता है) कृतः प्रविशति यवन-सेनापतिः।। सेनापतिः पुरुराजः अलक्षेन्द्र: पुरुरराजः (स्थानम् = अलक्षेन्द्रस्य सैन्यशिविरम्। अलक्षेन्द्रः आम्भीक: च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रेक त्वा वीरः वीरेण पूज्यत ।) विजयतां सम्राट्। एश भारतवीरोऽपि यवनराजम् अभिवादयते । (साक्षेपम) अहो! बन्धनगतः अपि आत्मानं वीर इति मन्यसे पुरुराजः? यवनराज ! सिंहस्तु सिंह एव, वने वा भवतु पञ्जरे वा। अलक्षेन्द्रः किन्तु पञ्जरस्थः सिंहः न किमपि पराक्रमते। पराक्रमते, यदि अवसरं लभते। अपि च यवनराज! पुरुराजः -? + |
|