1.

(वीर के द्वारा वीर पूजा जाता है)कृतः प्रविशति यवन-सेनापतिः।।सेनापतिःपुरुराजःअलक्षेन्द्र:पुरुरराजः(स्थानम् = अलक्षेन्द्रस्य सैन्यशिविरम्। अलक्षेन्द्रः आम्भीक: च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रेक त्वावीरः वीरेण पूज्यत।)विजयतां सम्राट्।एश भारतवीरोऽपि यवनराजम् अभिवादयते ।(साक्षेपम) अहो! बन्धनगतः अपि आत्मानं वीर इति मन्यसे पुरुराजः?यवनराज ! सिंहस्तु सिंह एव, वने वा भवतु पञ्जरे वा।अलक्षेन्द्रः किन्तु पञ्जरस्थः सिंहः न किमपि पराक्रमते।पराक्रमते, यदि अवसरं लभते। अपि च यवनराज!पुरुराजः-?+​

Answer»

ANSWER:

(वीर के द्वारा वीर पूजा जाता है)

कृतः प्रविशति यवन-सेनापतिः।।

सेनापतिः

पुरुराजः

अलक्षेन्द्र:

पुरुरराजः

(स्थानम् = अलक्षेन्द्रस्य सैन्यशिविरम्। अलक्षेन्द्रः आम्भीक: च आसीनौ वर्तते। वन्दिनं पुरुराजम् अग्रेक त्वा

वीरः वीरेण पूज्यत

।)

विजयतां सम्राट्।

एश भारतवीरोऽपि यवनराजम् अभिवादयते ।

(साक्षेपम) अहो! बन्धनगतः अपि आत्मानं वीर इति मन्यसे पुरुराजः?

यवनराज ! सिंहस्तु सिंह एव, वने वा भवतु पञ्जरे वा।

अलक्षेन्द्रः किन्तु पञ्जरस्थः सिंहः न किमपि पराक्रमते।

पराक्रमते, यदि अवसरं लभते। अपि च यवनराज!

पुरुराजः

-?

+

EXPLANATION:

HII My NAME Is Smeet



Discussion

No Comment Found

Related InterviewSolutions