Saved Bookmarks
| 1. |
What is gum+katva in Sanskrit? |
|
Answer» उत्तर: गम् + क्त्वा = गत्वा अन्य उदाहरण : चल् + क्त्वा = चलित्वा पठ् + क्त्वा = पठित्वा नम् + क्त्वा = नत्वा नी + क्त्वा = नित्वा खेल + क्त्वा = खेलित्वा चि + क्त्वा = चित्वा दृष + क्त्वा = दृष्टवा पा + क्त्वा = पित्वा भ्रम + क्त्वा = भवित्वा ज्ञा + क्त्वा = ज्ञात्वा पच + क्त्वा = पक्तवा वाक्यों में प्रयोग : ★ अहम विद्यालय म गतवा पठिष्यमी। ★ सीता पुस्तक म् पठित्वा। |
|