1.

य'वन्दे मातरम्।सरले. किं करोषितअहं व गीतं गायामि। शृणु तावत्Lशोभनम् । जानासि कि, केन लिखितम् इदं राष्ट्रगीतम् ?सुजला सुफलां मलयज-शीतलाम् सस्यश्यामला मातरम्।". आम्। बंकिमचन्द्र-चट्टोपाध्यायेन। अस्मिन् गीते स्वदेश-वन्दना अस्ति। अस्माकंपाठ्यपुस्तकेऽपि एतादृशः पाठः अस्ति। आगच्छ, पठाव।वर्तते ।) अस्माक देशः आर्यावर्तः, जम्बुद्वीपः, भारतवर्षः, इण्डिया इति नामभिः प्रसिद्धः अस्ति।अस्मिन् संसारे बहवः देशाः सन्ति। तेिषु भारतं विशिष्टतमं स्थानं भजते। भारतदेशः सुविशालउत्तरदिशायां नगाधिराज: हिमालयः शोभते। अस्यं पूर्व-पश्चिम-दक्षिण-दिशासु सागरः वर्तते।हिमालयः भारतस्य रक्षकः अस्ति। गंगा-यमुना-ब्रह्मपुत्रप्रभृतयः प्रसिद्धाः नद्यः हिमालयात् उद्एताः स्व-पवित्रेण जलेन सम्पूर्ण-राष्ट्रस्य कृषि-भूमि सिञ्चन्ति। अस्य प्रभावेण अस्माक दफल-मूले: च समृद्धः अस्ति।​

Answer»

what is this can U RIGHT this in ENGLISH



Discussion

No Comment Found