1.

यथायोग्यं श्लोकांशान्‌ मेलयत- क ख धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्। विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्। सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा। सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च। आहारे व्यवहारे च सत्येन तपते रविः।

Answer» यथायोग्यं श्लोकांशान्‌ मेलयत-



































धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।



Discussion

No Comment Found

Related InterviewSolutions