1.

"यूयं लेखानि लेखिष्यथ।"(एकवचने)युवां लेखे लेखिष्यथ:त्वम् लेखं लेखिष्यसिअहं लेखं लेखिष्यामि​

Answer»

"यूयं लेखानि लेखिष्यथ। - (एकवचने)

= त्वम् लेखं लेखिष्यसि |

Explanation:

युष्मद् शब्द  या  मध्यमपुरुष के प्रथमा विभक्ति हे :

→ त्वम् (You) - एकवचनं

→ युवाम् (You two) - द्विवचनं

→ युयम् (You all) - बहुवचनं

Given sentence:

"यूयं लेखानि लेखिष्यथ।" - You all are writing with a pen.

[It has to be CONVERTED to SINGULAR FORM]

Given OPTIONS:

→ युवां लेखे लेखिष्यथ: |- You two are writing with a pen.

→ त्वम् लेखं लेखिष्यसि | - You are writing with a pen.

→ अहं लेखं लेखिष्यामि |- I am writing with a pen.

As the question is about CONVERTING the sentence to singular form (एकवचनं), the required answer is त्वम् लेखं लेखिष्यसि |



Discussion

No Comment Found