1.

1. अधोलिखितानां वाक्यानां हिन्द्यानुवादं कुरुत (Translate the following sentences into Hindi). क. तडागस्य तटे एक: बकः निवसति।ख. वने तापसानाम् आश्रमाः सन्ति।ग. नीडेषु खगाः वसन्ति।घ. तडागस्य जले मत्स्याः तरन्ति।ङ. प्रात:काले आकाशे सूर्यः शोभते।च. सवरोवरे मीनाः कच्छपाः च वसन्ति |​

Answer» 1. अधोलिखितानां वाक्यानां हिन्द्यानुवादं कुरुत (TRANSLATE the FOLLOWING SENTENCES into HINDI).क. तडागस्य तटे एक: बकः निवसति।ख. वने तापसानाम् आश्रमाः सन्ति।ग. नीडेषु खगाः वसन्ति।घ. तडागस्य जले मत्स्याः तरन्ति।ङ. प्रात:काले आकाशे सूर्यः शोभते।च. सवरोवरे मीनाः कच्छपाः च वसन्ति |


Discussion

No Comment Found