InterviewSolution
Saved Bookmarks
| 1. |
1. पठन्तु लिखन्तु च 'आम्' अथवा 'न'- (i) खलस्य विद्या ज्ञानाय भवति।(ii) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।(iii) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति(iv) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।(v) विदुषां कृते प्रत्येक स्थान विदेश: इव भवति। |
| Answer» TION:पठन्तु लिखन्तु च 'आम्' अथवा 'न'-(i) खलस्य विद्या ज्ञानाय भवति।(II) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।(III) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति(IV) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।(V) विदुषां कृते प्रत्येक स्थान विदेश: इव भवतिपठन्तु लिखन्तु च 'आम्' अथवा 'न'-(i) खलस्य विद्या ज्ञानाय भवति।(ii) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।(iii) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति(iv) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।(v) विदुषां कृते प्रत्येक स्थान विदेश: इव भवति | |