InterviewSolution
Saved Bookmarks
| 1. |
1.सत्यं वदन्ति मधुरं च सदा वदन्ति,ये अप्रियं किमपि नासत्यं वदन्ति।ते सज्जनाः सहृदयाः च परोपकारिणः,श्रेष्ठाः जनाः परहिताय सुखम् त्यजन्ति।।अन्वयःये सदा सत्यं वदन्ति मधुरं च वदन्ति, किमपि अप्रियं असत्यं (च)न वदन्ति । ते सज्जनाः सहृदयाः परोपकारिणः च (भवन्ति)। श्रेष्ठाःजनाः परहिताय सुखम् त्यजन्ति।भावार्थः ये जनाः सदा सत्यं मधुरं च वदन्ति, कदापि किमपि अप्रियम्असत्यं च न वदन्ति। ते जनाः सज्जनाः भवन्ति। ते सरलहृदयाःपरोपकारिणः च भवन्ति। सदा अन्येषाम् जनानां परोपकाराय जीवन्ति।श्रेष्ठाः जनाः, उत्तमाः जनाः अन्येषां सुखाय स्वसुखं त्यजन्ति।परहिताय निजं सुखम् त्यजन्ति। इसका हींदी |
| Answer» | |