InterviewSolution
| 1. |
16प्र सूर्यस्य प्रकाशेन तमः पश्यति। *प्रकाशेनसूर्यस्य This is a required question17 प्र भ्रमराः पुष्पाणाम् रसम् पिबन्ति। *पुष्पाणाम्सूर्यम्18 प्र विद्यायाः आलयः विद्यालय: भवति। *विद्यालयाःविद्यालयः19 प्र काकाणाम् वर्णः कृष्णः भवति *काकाणाम्विद्यालयः20प्र नक्षत्राणाम् प्रकाशः मंन्दः भवति। *प्रकाशःनक्षत्राणाम्कोष्ठक में दिए शब्द का बहुवचन में चुनिएप्र 21 गजः (वने) वसति। *वनात्वनेषुप्र 22 मीनः (जले ) तरति। *जलेषुजलम्प्र 23 (वृक्षे)खगाः सन्ति । *वृक्षेणवृक्षेषुप्र 24( शाखायाम्) पुष्पं विकसति। *शाखायाम्शाखासु This is a required questionप्र 25 ( पुस्तके) सुन्दरं चित्रम् अस्ति। *पुस्तकेषुपुस्तकस्यउचित अर्थ लिखोप्र 26चन्द्रः एकः भवति। *चंद्रमा एक होता हैचंद्रमा चार होते हैं27 प्र अरूणः गमिष्यति। *अरुण जाता हैअरुण जाएगाप्र 28 रामः सीताया पति अस्ति। *राम सीता के पति हैंराम सीता की बहन हैOther:प्र 29 गंगायाः जलम् शीतलम् अस्ति। *गंगा का जल गर्म हैगंगा का जल ठंडा हैप्र 30 छात्राः विद्यालये पठन्ति। *अनेक छात्र विद्यालय में पढ़ते हैंअनेक छात्र विद्यालय में जाते हैंविभक्ति लिखिएप्र 31 ईश्वरेण *तृतीयापंचमीOther:प्र 32 रमाणाम् *प्रथमाषष्ठीप्र 33 दास्यति दास्यतः-----। उचित शब्द चुनिए *ददातिदास्यन्तिप्र 34 सन्ति शब्द का वचन बताइए *बहुवचनएकवचनप्र 35 यच्छति शब्द का पुरुष चुनिए *प्रथममध्यमउचित कर्ता शब्द बताइएप्र 36 ------वससि। *अहम्त्वम्प्र 37 ------गर्जति। *सिंहःत्वम्प्र 38------खेलथः। *तौयुवाम्प्र 39 -----भ्रमामि। *तेअहम्Other:प्र 40---किम् वदावः। *आवाम्साOther:प्र 41 वसति शब्द का पुरुष क्या है *माध्यमप्रथमप्र 42 जयसि शब्द का वचन क्या है *एकवचनबहुवचनप्र 43 क्रीडथ शब्द का पुरुष बताइए *उत्तममध्यमप्र 44 उपविशन्ति शब्द का वचन क्या है। *एकवचनबहुवचनसंस्कृत में सही अनुवाद चुनिएप्र 45 वह एक मनुष्य है *सः एकः नरः अस्ति।त्वम् एकः नरः अस्तिप्र 46 चार वेद है *द्वौ वेदाः स्तःचत्वारः वेदाः सन्तिसप्तमी विभक्ति का शब्द चुनिएप्र 47 सप्तमी विभक्ति का चयन करिए *रामयोःकमलेनप्र 48सप्तमी विभक्ति का चयन करिए *वृक्षायवृक्षेषुप्र 49सप्तमी विभक्ति का चयन करिए *कमलेनबालकेप्र 50 सप्तमी विभक्ति का चयन करिए *सर्वेषुवृक्षाय |
|
Answer» Explanation: 16प्र सूर्यस्य प्रकाशेन तमः पश्यति। * प्रकाशेन सूर्यस्य This is a REQUIRED question 17 प्र भ्रमराः पुष्पाणाम् रसम् पिबन्ति। * पुष्पाणाम् सूर्यम् 18 प्र विद्यायाः आलयः विद्यालय: भवति। * विद्यालयाः विद्यालयः 19 प्र काकाणाम् वर्णः कृष्णः भवति * काकाणाम् विद्यालयः 20प्र नक्षत्राणाम् प्रकाशः मंन्दः भवति। * प्रकाशः नक्षत्राणाम् कोष्ठक में दिए शब्द का बहुवचन में चुनिए प्र 21 गजः (वने) वसति। * वनात् वनेषु प्र 22 मीनः (जले ) तरति। * जलेषु जलम् प्र 23 (वृक्षे)खगाः सन्ति । * वृक्षेण वृक्षेषु प्र 24( शाखायाम्) पुष्पं विकसति। * शाखायाम् शाखासु This is a required question प्र 25 ( पुस्तके) सुन्दरं चित्रम् अस्ति। * पुस्तकेषु पुस्तकस्य उचित अर्थ लिखो प्र 26चन्द्रः एकः भवति। * चंद्रमा एक होता है चंद्रमा चार होते हैं 27 प्र अरूणः गमिष्यति। * अरुण जाता है अरुण जाएगा प्र 28 रामः सीताया पति अस्ति। * राम सीता के पति हैं राम सीता की बहन है Other: प्र 29 गंगायाः जलम् शीतलम् अस्ति। * गंगा का जल गर्म है गंगा का जल ठंडा है प्र 30 छात्राः विद्यालये पठन्ति। * अनेक छात्र विद्यालय में पढ़ते हैं अनेक छात्र विद्यालय में जाते हैं विभक्ति लिखिए प्र 31 ईश्वरेण * तृतीया पंचमी Other: प्र 32 रमाणाम् * प्रथमा षष्ठी प्र 33 दास्यति दास्यतः-----। उचित शब्द चुनिए * ददाति दास्यन्ति प्र 34 सन्ति शब्द का वचन बताइए * बहुवचन एकवचन प्र 35 यच्छति शब्द का पुरुष चुनिए * प्रथम मध्यम उचित कर्ता शब्द बताइए प्र 36 ------वससि। * अहम् त्वम् प्र 37 ------गर्जति। * सिंहः त्वम् प्र 38------खेलथः। * तौ युवाम् प्र 39 -----भ्रमामि। * ते अहम् Other: प्र 40---किम् वदावः। * आवाम् सा Other: प्र 41 वसति शब्द का पुरुष क्या है * माध्यम प्रथम प्र 42 जयसि शब्द का वचन क्या है * एकवचन बहुवचन प्र 43 क्रीडथ शब्द का पुरुष बताइए * उत्तम मध्यम प्र 44 उपविशन्ति शब्द का वचन क्या है। * एकवचन बहुवचन संस्कृत में सही अनुवाद चुनिए प्र 45 वह एक मनुष्य है * सः एकः नरः अस्ति। त्वम् एकः नरः अस्ति प्र 46 चार वेद है * द्वौ वेदाः स्तः चत्वारः वेदाः सन्ति सप्तमी विभक्ति का शब्द चुनिए प्र 47 सप्तमी विभक्ति का चयन करिए * रामयोः कमलेन प्र 48सप्तमी विभक्ति का चयन करिए * वृक्षाय वृक्षेषु प्र 49सप्तमी विभक्ति का चयन करिए * कमलेन बालके प्र 50 सप्तमी विभक्ति का चयन करिए * सर्वेषु वृक्षाय |
|