1.

2. भवत्कः अभिधानम् गोकर्णः वर्तते। भवान् ब्रज क्षेत्रस्य वृन्दावनस्य निवासी वर्तते। भवतां क्षेत्रे अद्यत्वे चौर्यकार्य अवर्धत। तदभिलक्ष्य आरक्षी निरीक्षकस्य कृते भवान् एक पत्रं लिखति। मञ्जूषायां दत्तानां पदानां सहायतया स्वपत्रं सम्पूरयतु भवान्।(आपका नाम गोकर्ण है। आप ब्रजक्षेत्र के वृन्दावन के निवासी हैं। आपके क्षेत्र में आजकल चोरियाँ बढ़ गई हैं। उसे ध्यान में रखकर पुलिस इंस्पेक्टर को आप एक पत्र लिख रहे हैं । मंजूषा में दिए गए शब्दों की सहायता से अपने पत्र को आप पूरा कीजिए।)2. भवत्कः अभिधानम् गोकर्णः वर्तते। भवान् ब्रज क्षेत्रस्य वृन्दावनस्य निवासी वर्तते। भवतां क्षेत्रे अद्यत्वे चौर्यकार्य अवर्धत। तदभिलक्ष्य आरक्षी निरीक्षकस्य कृते भवान् एक पत्रं लिखति। मञ्जूषायां दत्तानां पदानां सहायतया स्वपत्रं सम्पूरयतु भवान्।​

Answer» TQ so MUCH !!!!✌✌✌✌✌✌✌✌✌✌✌


Discussion

No Comment Found