1.

2. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत- 5नासिकायामेव वारंवारम् खड्गेन दूरम् मक्षिका व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः पुरा एकस्य नृपस्य एकः __________ वानरः आसीत्। एकदा नृपः __________ आसीत्। वानरः _________ तम् अवीजयत्। तदैव एका __________ नृपस्य नासिकायाम् ____________। यद्यपि वानरः _______ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य _________ उपविशति स्म। अन्ते सः मक्षिकां हन्तुं _________ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ________ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका _________अभवत्।

Answer»

ANSWER:

is this SANSKRIT? .. PLEASE REPLY



Discussion

No Comment Found