InterviewSolution
Saved Bookmarks
| 1. |
3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- 2डिबङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः(क) कन्याकुमारीतटे त्रयाणां सागराणांभवति।(ख) भारतदेशःइति कथ्यते।(ग) जनाः समुद्रतटंआगच्छन्ति।(घ) बालेभ्यःरोचते।(ङ) भारतस्य पूर्वदिशायांअस्ति। |
|
Answer» (क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।(घ) बालेभ्यः क्रीडा रोचते।(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति। |
|