InterviewSolution
Saved Bookmarks
| 1. |
३. रेखाति पदानि अधिकृत्य शुद्धं उत्तरं चिनुत क) मूढः पाषाणखण्डेषु रत्नसंज्ञा विधीयते। (केषु कस्मिन्)ख) सत्येन धार्यते पृथ्वी। (कै केन)...ग) सद्भिः सङ्गतिम् कुर्वीत। (कै/काभिः)घ) वसुन्धरा बहुरत्ना भवति। (का/का:)ड) त्यक्तलज्जः सुखी भवेत्। (कम् किम्) |
|
Answer» प्रयोगेषु – नासद्भिः किञ्चिदाचरेत्।2. विस्मयो न हि कर्त्तव्यः – त्यक्तलज्जः सुखी भवेत्।3. सत्येन धार्यते पृथ्वी – बहुरत्ना वसुन्धरा।4. सद्भिर्विवादं मैत्रीं च – विद्यायाः संग्रहेषु च।5. आहारे व्यवहारे च – सत्येन तपते रविः।उत्तराणि:‘क’ – ‘ख’1. धनधान्यप्रयोगेषु – विद्यायाः संग्रहेषु च।2. विस्मयो न हि कर्त्तव्यः – बहुरत्ना वसुन्धरा।3. सत्येन धार्यते पृथ्वी – सत्येन तपते रविः।4. सद्भिर्विवादं मैत्रीं च – नासद्भिः किञ्चिदाचरेत्।5. आहारे व्यवहारे च – त्यक्तलज्जः सुखी भवेत्। |
|