1.

5 Lines on nadi ki swachta in Sanskrit The best answer would be Brainlist

Answer»

भारतवर्षस्य सर्वासां नदीनां गङ्गव श्रेष्ठा पुण्यतमा, देवी च सा मन्यते । भागीरथी जाह्नवी चेत्यप्यस्या एव द्वे अपरे नाम्नी । कथम् इयं भागीरथी कथं चेयं जाह्नवीति विषये विभिन्नाः कथाः प्रचलिताः । एके वदन्ति यद्यदा त्रिशूलधरः त्रिनेत्रः तेजस्वी भगवान् शङ्करस्तपश्चचार तदा इयं गङ्गा नदी तस्य शिरसः उगता।Explanation:PLZ MARK me BRAINLIST PLEASE



Discussion

No Comment Found